Yamunashtakam text (Free Preview)

This is a preview lesson. Please purchase the course to access all lessons.

नमामि यमुनामहं सकल सिद्धिहेतुं मुदा
मुरारि – पद – पंकज – स्फुरदमन्द – रेणूत्कटाम् ।
तटस्थ – नवकानन – प्रकट – मोद – पुष्पाम्बुना
सुरासुर – सुपूजित – स्मरपितुः श्रियं बिभ्रतीम् ॥१॥

namāmi yamunāmahaṁ sakala siddhihetuṁ mudā
murāri – pada – paṅkaja – sphurad – amanda – reṇūtkaṭām ।
taṭastha – navakānana – prakaṭa – moda – puṣpāmbunā
surāsura supūjita smarapituḥ śriyaṁ bibhratīm।।1।।

कलिन्द – गिरि – मस्तके पतदमन्द – पूरोज्ज्वला
विलास- गमनोल्लसत् – प्रकट – गण्डशैलोन्नता ।
सघोष – गति – दन्तुरा – समधिरूढ – दोलोत्तमा
मुकुन्द – रति – वर्द्धिनी जयति पद्मबन्धोः सुता ॥२॥

kalinda – giri – mastake patadamanda – pūrojjvalā
vilāsa – gamanollasat – prakaṭa – gaṇḍaśailonnatā
saghoṣa – gati – danturā – samadhirūḍha – dolottamā
mukunda – rati -varddhinī jayati padmabandhoḥ sutā।।2।।

भुवं भुवनपावनीम् – अधिगताम् अनेकस्वनैः
प्रियाभिरिव सेवितां शुक – मयूर – हंसादिभिः ।
तरङ्ग – भुजकङ्कण – प्रकट – मुक्तिका – वालुका-
नितम्ब – तट – सुन्दरीं नमत कृष्ण – तुर्य – प्रियाम् ॥३॥

bhuvaṁ bhuvanapāvanīm – adhigatām anekasvanaiḥ
priyābhiriva sevitāṁ śuka – mayūra – haṁsādibhiḥ ।
taraṅga – bhujakaṅkaṇa – prakaṭa – muktikā – vālukā-
nitamba – taṭa – sundarīṁ namata kṛṣṇa – turya – priyām।।3।।

अनन्त – गुण – भूषिते शिव – विरञ्चि – देवस्तुते
घनाघननिभे सदा ध्रुव – पराशराभीष्टदे ।
विशुद्ध – मथुरा – तटे सकल – गोप – गोपीवृते
कृपा – जलधि – संश्रिते मम मनः सुखं भावय ॥४॥

ananta – guṇa – bhūṣite śiva – virañci – devastute
ghanāghananibhe sadā dhruva – parāśarābhīṣṭade ।
viśuddha – mathurā – taṭe sakala – gopa – gopīvṛte
kṛpā – jaladhi – saṁśrite mama manaḥ sukhaṁ bhāvaya ।।4।।

यया चरण – पद्मजा मुररिपोः प्रियम्भावुका
समागमनतोऽभवत् सकल – सिद्धिदा सेवताम् ।
तया सदृशताम् इयात् कमलजा सपत्नीव यत्
हरि – प्रिय – कलिन्दया मनसि मे सदा स्थीयताम् ॥५॥

yayā caraṇa – padmajā muraripoḥ priyambhāvukā
samāgamanato’bhavat sakala – siddhidā sevatām।
tayā sadṛśatām iyāt kamalajā sapatnīva yat
hari – priya – kalindayā manasi me sadā sthīyatām।।5।।

नमोऽस्तु यमुने सदा तव चरित्रम् अत्यद्भुतं
न जातु यमयातना भवति ते पयः पानतः ।
यमोऽपि भगिनीसुतान् कथमु हन्ति दुष्टानपि
प्रियो भवति सेवनात् तव हरेर् यथा गोपिकाः ॥६॥

namo’stu yamune sadā tava caritram atyadbhutaṁ
na jātu yamayātanā bhavati te payaḥ pānataḥ ।
yamo’pi bhaginīsutān kathamu hanti duṣṭānapi
priyo bhavati sevanāt tava harer yathā gopikāḥ।।6।।

ममाऽस्तु तव सन्निधौ तनुनवत्वमेतावता
न दुर्लभतमा रतिर् मुररिपौ मुकुन्दप्रिये ।
अतोऽस्तु तव लालना सुरधुनी परं सङ्गमात्
तवैव भुवि कीर्तिता न तु कदापि पुष्टिस्थितैः ॥७॥

mamā’stu tava sannidhau tanunavatvametāvatā
na durlabhatamā ratir muraripau mukundapriye ।
ato’stu tava lālanā suradhunī paraṁ saṅgamāt
tavaiva bhuvi kīrtitā na tu kadāpi puṣṭisthitaiḥ ।।7।।

स्तुतिं तव करोति कः कमलजा – सपत्नि प्रिये
हरेर् यद् अनुसेवया भवति सौख्यमामोक्षतः ।
इयं तव कथाऽधिका सकल – गोपिका – सङ्गम –
स्मर – श्रम – जलाणुभिः सकलगात्रजैः सङ्गमः ॥८॥

stutiṁ tava karoti kaḥ kamalajā – sapatni priye
harer yad anusevayā bhavati saukhyamāmokṣataḥ ।
iyaṁ tava kathā’dhikā sakala – gopikā – saṅgama –
smara – śrama – jalāṇubhiḥ sakalagātrajaiḥ saṅgamaḥ।।8।।

तवाष्टकम् इदं मुदा पठति सूरसूते सदा
समस्त – दुरित – क्षयो भवति वै मुकुन्दे रतिः ।
तया सकल – सिद्धयो मुररिपुश्च सन्तुष्यति
स्वभाव – विजयो भवेद् वदति वल्लभः श्रीहरेः ॥९॥

tavāṣṭakam idaṁ mudā paṭhati sūrasūte sadā
samasta – durita – kṣayo bhavati vai mukunde ratiḥ ।
tayā sakala – siddhayo muraripuśca santuṣyati
svabhāva – vijayo bhaved vadati vallabhaḥ śrīhareḥ ।।9।।

Back to: Yamunashtakam Satsang